हिमाचल प्रदेश केन्द्रीय विश्वविद्यालय
रोजगार अवसराः नया
central university of himachal pradesh, hpcu, cuhp, dharamshala
अध्ययनस्य संकायाः
central university of himachal pradesh, hpcu, cuhp, dharamshala
विश्वविद्यालयस्य अधिकारिगणः
central university of himachal pradesh, hpcu, cuhp, dharamshala
अंतरराष्ट्रीय योग दिवस
central university of himachal pradesh, hpcu, cuhp, dharamshala
SWACHH BHARAT ABHIYAN
central university of himachal pradesh, hpcu, cuhp, dharamshala, dehra, Vice Chancellor Prof. Furqan Qamar
मुख्य पृष्ठ: > परिचय: > प्रारम्भः स्थापना च
  • • विश्वविद्यालयस्य स्थापना भारतीय-संसद्द्वारा पारितस्य केन्द्रीयविश्वविद्यालयाधिनियमः 2009 (2009 संवत्सरस्य क्रमांकस्य25) अन्तर्गततया कृता ।
  • • भारतस्य महामहिमराष्ट्रपतिः विश्वविद्यालयस्य कुलाध्यक्षःभवति ।
  • • माननीयः प्रधानमन्त्री 15 अगस्त 2009 तमे दिनाङ्के राष्ट्रमुद्दिश्य प्रदत्ते भाषणे प्रत्येकस्मिन् राज्ये एकस्य केन्द्रीयविश्वविद्यालयस्य स्थापनायाः प्रावधानं कृतवान् यत्र अधुना यावत् कोऽपि केन्द्रीयविश्वविद्यालयः नास्ति ।
  • • तदनन्तरं योजनायोगद्वारा एकादश्यां योजनायां षोडशानां नूतनकेन्द्रीयविश्वविद्यालयानां स्थापनायाः प्रावधानं कृतम् । तदनुसारं, भारतीयसंसदः अधिनियमेन2009 (2009 क्रमाङ्कः 25), यस्मिन् राष्ट्रपतेः सहमतिः 20 मार्च 2009 तमे दिनाङ्के लब्धा, अन्यैः विश्वविद्यालयैः सहैव हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयस्य स्थापनायाः प्रावधानं कृतम् ।